B 80-13 Śivagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/13
Title: Śivagītā
Dimensions: 36.5 x 15.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/190
Remarks:
Reel No. B 80-13 Inventory No. 65999
Title Sadāśivagītā
Remarks assigned to the Vedāntasāra
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.5 x 15.5 cm
Folios 10
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title sādāśi. and in the lower right-hand margin under the word guruḥ
Scribe Tejonanda
Place of Deposit NAK
Accession No. 2/190
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nama (!) oṃkārabījāya viśuddhāya cidātmane ||
galitākhilabhedāya gurave bramharūpiṇe || 1 ||
(2) kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ ||
praṇamya pārvatīdevī papracchedaṃ maheśvaraṃ || 2 ||
kutaḥ sṛṣtir bhavad deva kathaṃ sṛ(3)ṣṭir vinaśyati ||
bramhajñānaṃ kathaṃ deva yogibhir jñeyam uttamaṃ || 3 ||
|| īśvara uvāca ||
avyaktāc ca bhavet sṛṣṭir avyakte nu vina(4)śyati ||
avyaktaṃ brahmaṇo jñānaṃ yogīnām (!) api durllabhaṃ || 4 || (fol. 1v1–4)
End
sahasraśīrṣā puruṣaḥ sahasrākṛttir uttamaḥ ||
(7) eko pyanekavad bhāti caṃdrikeva cale jale || 95 ||
kadāyam ātmā ṣaḍrūpair aṃkurair bardhate svayaṃ ||
so yaṃ sa tarur aśvattho viśvanā(8)mnā vijṛṃbhate || 96 ||
ya evaṃ vetti tattvena sa sa eva na saṃśayaḥ ||
tasmāt sarvaprayatnena sa jñeyo yogibhiḥ svayaṃ || 97 || (fol. 10r6–8)
Colophon
iti śrīve(9)dāṃtasāre sadāśivagītāyāṃ svātmajñānavivaraṇaṃ śivapārvatīsaṃvādaṃ saṃpūrṇaṃ ❁ likhitaṃ tejonandeneti || śubham || (fol. 10r8–9)
Microfilm Details
Reel No. B 80/13
Date of Filming not indicated
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.5,
Catalogued by MS
Date 24-11-2006
Bibliography