B 80-13 Śivagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/13
Title: Śivagītā
Dimensions: 36.5 x 15.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/190
Remarks:


Reel No. B 80-13 Inventory No. 65999

Title Sadāśivagītā

Remarks assigned to the Vedāntasāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 15.5 cm

Folios 10

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title sādāśi. and in the lower right-hand margin under the word guruḥ

Scribe Tejonanda

Place of Deposit NAK

Accession No. 2/190

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

nama (!) oṃkārabījāya viśuddhāya cidātmane ||

galitākhilabhedāya gurave bramharūpiṇe || 1 ||

(2) kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ ||

praṇamya pārvatīdevī papracchedaṃ maheśvaraṃ || 2 ||

kutaḥ sṛṣtir bhavad deva kathaṃ sṛ(3)ṣṭir vinaśyati ||

bramhajñānaṃ kathaṃ deva yogibhir jñeyam uttamaṃ || 3 ||

|| īśvara uvāca ||

avyaktāc ca bhavet sṛṣṭir avyakte nu vina(4)śyati ||

avyaktaṃ brahmaṇo jñānaṃ yogīnām (!) api durllabhaṃ || 4 || (fol. 1v1–4)

End

sahasraśīrṣā puruṣaḥ sahasrākṛttir uttamaḥ ||

(7) eko pyanekavad bhāti caṃdrikeva cale jale || 95 ||

kadāyam ātmā ṣaḍrūpair aṃkurair bardhate svayaṃ ||

so yaṃ sa tarur aśvattho viśvanā(8)mnā vijṛṃbhate || 96 ||

ya evaṃ vetti tattvena sa sa eva na saṃśayaḥ ||

tasmāt sarvaprayatnena sa jñeyo yogibhiḥ svayaṃ || 97 || (fol. 10r6–8)

Colophon

iti śrīve(9)dāṃtasāre sadāśivagītāyāṃ svātmajñānavivaraṇaṃ śivapārvatīsaṃvādaṃ saṃpūrṇaṃ ❁ likhitaṃ tejonandeneti || śubham || (fol. 10r8–9)

Microfilm Details

Reel No. B 80/13

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.5,

Catalogued by MS

Date 24-11-2006

Bibliography